- अनृण _anṛṇa
- अनृण a. Free from debt, who has paid off the debt (due to another) with gen. of person or thing; एनामनृणां करोमि Ś.1; तत्रानृणास्मि U.7; प्राणैर्दशरथप्रीतेरनृणम् (गृध्रम्) R.12.54; Mv.5.58; पितॄणामनृणः Ms.9.16; 6.94. Every one that is born has three debts to pay off :-- to Sages, Gods, and the Manes; cf. जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्वा जायते ब्रह्मचर्येणर्षिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः; he, therefore, who learns the Vedas, offers sacrifices to Gods, and begets a son, becomes अनृण (free from debt); एष वानृणः यः पुत्री यज्वा ब्रह्मचारीवासी; cf. also ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्व- मुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ R.8.3.
Sanskrit-English dictionary. 2013.